Helping The others Realize The Advantages Of bhairav kavach



श्रद्धयाऽश्रद्धया वापि पठनात्कवचस्य तु । प्रयत्नतः पठेद्यस्तु तस्य सिद्धिः करेस्थितः ।।

अनुष्टुप् छन्दः । श्रीबटुकभैरवो देवता ।

मियन्ते साधका येन विना श्मशानभूमिषु।

तस्य ध्यानम् त्रिधा प्रोक्तं सात्त्विकादिप्रभेदतः

चाग्नेयां च रुरुः पातु दक्षिणे चण्ड भैरव: । ।

पातु मां more info बटुको देवो भैरवः सर्वकर्मसु ॥

भूर्जे रम्भात्वचि वापि लिखित्वा विधिवत्प्रभो ।

उद्यद्भास्करसन्निभं त्रिनयनं रक्ताङ्गरागस्रजं

हाकिनी पुत्रकः पातु दारास्तु लाकिनी सुतः ॥

पातु शाकिनिका पुत्रः सैन्यं वै कालभैरवः ।

सिद्धिं ददाति सा तुष्टा कृत्वा कवचमुत्तमम् ।

यो ददाति निषिद्धेभ्यः सर्वभ्रष्टो भवेत्किल ॥ १५॥

पातु मां बटुको देवो भैरवः सर्वकर्मसु ॥ 

Leave a Reply

Your email address will not be published. Required fields are marked *